Original

भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् ।मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ॥ १३ ॥

Segmented

भ्रातॄणाम् सोदराणाम् च तथा एव अस्य अभवत् शतम् मद्र-अधिपस्य अश्वपति मालव्याम् सु महा-बलम्

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
सोदराणाम् सोदर pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शतम् शत pos=n,g=n,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपस्य अधिप pos=n,g=m,c=6,n=s
अश्वपति अश्वपति pos=n,g=m,c=6,n=s
मालव्याम् मालवी pos=n,g=f,c=7,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=1,n=s