Original

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् ।तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ १२ ॥

Segmented

ततः कालेन महता सावित्र्याः कीर्ति-वर्धनम् तद् वै पुत्र-शतम् जज्ञे शूराणाम् अनिवर्तिनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सावित्र्याः सावित्री pos=n,g=f,c=6,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p