Original

ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः ।पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ ११ ॥

Segmented

ततो ऽभिषिषिचुः प्रीत्या द्युमत्सेनम् पुरोहिताः पुत्रम् च अस्य महात्मानम् यौवराज्ये ऽभ्यषेचयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिषिषिचुः अभिषिच् pos=v,p=3,n=p,l=lit
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
द्युमत्सेनम् द्युमत्सेन pos=n,g=m,c=2,n=s
पुरोहिताः पुरोहित pos=n,g=m,c=1,n=p
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयन् अभिषेचय् pos=v,p=3,n=p,l=lan