Original

शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा ।नरयुक्तेन यानेन प्रययौ सेनया वृता ॥ १० ॥

Segmented

शैब्या च सह सावित्र्या सु आस्तीर्णेन सु वर्चसा नर-युक्तेन यानेन प्रययौ सेनया वृता

Analysis

Word Lemma Parse
शैब्या शैब्या pos=n,g=f,c=1,n=s
pos=i
सह सह pos=i
सावित्र्या सावित्री pos=n,g=f,c=3,n=s
सु सु pos=i
आस्तीर्णेन आस्तृ pos=va,g=n,c=3,n=s,f=part
सु सु pos=i
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
नर नर pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
यानेन यान pos=n,g=n,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सेनया सेना pos=n,g=f,c=3,n=s
वृता वृ pos=va,g=f,c=1,n=s,f=part