Original

मार्कण्डेय उवाच ।तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ।कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ॥ १ ॥

Segmented

मार्कण्डेय उवाच तस्याम् रात्र्याम् व्यतीतायाम् उदिते सूर्य-मण्डले कृत-पूर्वाह्णिकाः सर्वे समेयुः ते तपोधनाः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
उदिते वद् pos=va,g=m,c=7,n=s,f=part
सूर्य सूर्य pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिकाः पूर्वाह्णिक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समेयुः समे pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p