Original

सत्यवानुवाच ।कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ।न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ ९८ ॥

Segmented

सत्यवान् उवाच कामये दर्शनम् पित्रोः याहि सावित्रि माचिरम् पुरा मातुः पितुः वा अपि यदि पश्यामि विप्रियम् न जीविष्ये वरारोहे सत्येन आत्मानम् आलभे

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामये कामय् pos=v,p=1,n=s,l=lat
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
पित्रोः पितृ pos=n,g=m,c=6,n=d
याहि या pos=v,p=2,n=s,l=lot
सावित्रि सावित्री pos=n,g=f,c=8,n=s
माचिरम् माचिरम् pos=i
पुरा पुरा pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
यदि यदि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
pos=i
जीविष्ये जीव् pos=v,p=1,n=s,l=lrt
वरारोहे वरारोह pos=a,g=f,c=8,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat