Original

न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् ।तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥ ९७ ॥

Segmented

न स्मरामि उक्त-पूर्वाम् वै स्वैरेषु अपि अनृताम् गिरम् तेन सत्येन तौ अद्य ध्रियेताम् श्वशुरौ मम

Analysis

Word Lemma Parse
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
उक्त वच् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
वै वै pos=i
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
अनृताम् अनृत pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
तौ तद् pos=n,g=m,c=1,n=d
अद्य अद्य pos=i
ध्रियेताम् धृ pos=v,p=3,n=d,l=lot
श्वशुरौ श्वशुर pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s