Original

मार्कण्डेय उवाच ।एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः ।उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ॥ ९४ ॥

Segmented

मार्कण्डेय उवाच एवम् उक्त्वा स धर्म-आत्मा गुरु-वर्ती गुरु-प्रियः उच्छ्रित्य बाहू दुःख-आर्तः स स्वरम् प्ररुरोद ह

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
उच्छ्रित्य उच्छ्रि pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i