Original

मत्कृतेन हि तावद्य संतापं परमेष्यतः ।जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ।तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ॥ ९३ ॥

Segmented

मद्-कृतेन हि तौ अद्य संतापम् परम् एष्यतः जीव् अनुजीवामि भर्तव्यौ तौ मया इति ह तयोः प्रियम् मे कर्तव्यम् इति जीवामि च अपि अहम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d
अद्य अद्य pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
एष्यतः pos=v,p=3,n=d,l=lrt
जीव् जीव् pos=va,g=m,c=2,n=d,f=part
अनुजीवामि अनुजीव् pos=v,p=1,n=s,l=lat
भर्तव्यौ भृ pos=va,g=m,c=1,n=d,f=krtya
तौ तद् pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s