Original

व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥ ९१ ॥

Segmented

व्यक्तम् आकुलया बुद्ध्या प्रज्ञा-चक्षुः पिता मम एकैकम् अस्याम् वेलायाम् पृच्छति आश्रम-वासिनम्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
आकुलया आकुल pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
वेलायाम् वेला pos=n,g=f,c=7,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
आश्रम आश्रम pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s