Original

श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥ ९ ॥

Segmented

श्याम-अवदातम् रक्त-अक्षम् पाश-हस्तम् भय-आवहम् स्थितम् सत्यवतः पार्श्वे निरीक्षन्तम् तम् एव च

Analysis

Word Lemma Parse
श्याम श्याम pos=a,comp=y
अवदातम् अवदात pos=a,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
पाश पाश pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
सत्यवतः सत्यवन्त् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
निरीक्षन्तम् निरीक्ष् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i