Original

माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥ ८८ ॥

Segmented

माता वृद्धा पिता वृद्धस् तयोः यष्टिः अहम् किल तौ रात्रौ माम् अपश्यन्तौ काम् अवस्थाम् गमिष्यतः

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वृद्धस् वृद्ध pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
यष्टिः यष्टि pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
किल किल pos=i
तौ तद् pos=n,g=m,c=1,n=d
रात्रौ रात्रि pos=n,g=f,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
अपश्यन्तौ अपश्यत् pos=a,g=m,c=1,n=d
काम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गमिष्यतः गम् pos=v,p=3,n=d,l=lrt