Original

वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः ।त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति ॥ ८७ ॥

Segmented

वृद्धयोः अन्धयोः यष्टिस् त्वयि वंशः प्रतिष्ठितः त्वयि पिण्डः च कीर्तिः च संतानम् च नौ इति

Analysis

Word Lemma Parse
वृद्धयोः वृद्ध pos=a,g=m,c=6,n=d
अन्धयोः अन्ध pos=a,g=m,c=6,n=d
यष्टिस् यष्टि pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वंशः वंश pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
संतानम् संतान pos=n,g=n,c=1,n=s
pos=i
नौ मद् pos=n,g=,c=6,n=d
इति इति pos=i