Original

त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥ ८६ ॥

Segmented

त्वया हीनौ न जीवाव मुहूर्तम् अपि पुत्रक यावद् धरिष्यसे पुत्र तावन् नौ जीवितम् ध्रुवम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हीनौ हा pos=va,g=m,c=1,n=d,f=part
pos=i
जीवाव जीव् pos=v,p=1,n=d,l=lot
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
धरिष्यसे धृ pos=v,p=2,n=s,l=lrt
पुत्र पुत्र pos=n,g=m,c=8,n=s
तावन् तावत् pos=i
नौ मद् pos=n,g=,c=6,n=d
जीवितम् जीवित pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s