Original

पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥ ८५ ॥

Segmented

पुरा माम् ऊचतुः च एव रात्रौ अस्रायमाणकौ भृशम् सु दुःखितौ वृद्धौ बहुशः प्रीति-संयुतौ

Analysis

Word Lemma Parse
पुरा पुरा pos=i
माम् मद् pos=n,g=,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
एव एव pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
अस्रायमाणकौ अस्रायमाणक pos=a,g=m,c=1,n=d
भृशम् भृशम् pos=i
सु सु pos=i
दुःखितौ दुःखित pos=a,g=m,c=1,n=d
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
बहुशः बहुशस् pos=i
प्रीति प्रीति pos=n,comp=y
संयुतौ संयुत pos=a,g=m,c=1,n=d