Original

दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम ।विचिनोति च मां तातः सहैवाश्रमवासिभिः ॥ ८२ ॥

Segmented

दिवा अपि मयि निष्क्रान्ते संतप्येते गुरू मम विचिनोति च माम् तातः सह एव आश्रम-वासिन्

Analysis

Word Lemma Parse
दिवा दिव् pos=n,g=m,c=3,n=s
अपि अपि pos=i
मयि मद् pos=n,g=,c=7,n=s
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
संतप्येते संतप् pos=v,p=3,n=d,l=lat
गुरू गुरु pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
विचिनोति विचि pos=v,p=3,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
तातः तात pos=n,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p