Original

न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः ।अनागतायां संध्यायां माता मे प्ररुणद्धि माम् ॥ ८१ ॥

Segmented

न कदाचिद् विकाले हि गत-पूर्वः मया आश्रमः अनागतायाम् संध्यायाम् माता मे प्ररुणद्धि माम्

Analysis

Word Lemma Parse
pos=i
कदाचिद् कदाचिद् pos=i
विकाले विकाल pos=n,g=m,c=7,n=s
हि हि pos=i
गत गम् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
अनागतायाम् अनागत pos=a,g=f,c=7,n=s
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
माता मातृ pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
प्ररुणद्धि प्ररुध् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s