Original

यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये ।न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥ ७८ ॥

Segmented

यदि न उत्सहसे गन्तुम् सरुजम् त्वा अभिलक्षये न च ज्ञास्यसि पन्थानम् तमसा संवृते वने

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
गन्तुम् गम् pos=vi
सरुजम् सरुज pos=a,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभिलक्षये अभिलक्षय् pos=v,p=1,n=s,l=lat
pos=i
pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
पन्थानम् पथिन् pos=n,g=m,c=2,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=n,c=7,n=s,f=part
वने वन pos=n,g=n,c=7,n=s