Original

ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः ।काष्ठानीमानि सन्तीह जहि संतापमात्मनः ॥ ७७ ॥

Segmented

ततो ऽग्निम् आनीय इह ज्वालयिष्यामि सर्वतः काष्ठानि इमानि सन्ति इह जहि संतापम् आत्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
आनीय आनी pos=vi
इह इह pos=i
ज्वालयिष्यामि ज्वालय् pos=v,p=1,n=s,l=lrt
सर्वतः सर्वतस् pos=i
काष्ठानि काष्ठ pos=n,g=n,c=1,n=p
इमानि इदम् pos=n,g=n,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
इह इह pos=i
जहि हा pos=v,p=2,n=s,l=lot
संतापम् संताप pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s