Original

सावित्र्युवाच ।अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् ।वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ॥ ७६ ॥

Segmented

सावित्री उवाच अस्मिन्न् अद्य वने दग्धे शुष्क-वृक्षः स्थितो ज्वलन् वायुना धम्यमानो ऽग्निः दृश्यते ऽत्र क्वचित् क्वचित्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अद्य अद्य pos=i
वने वन pos=n,g=n,c=7,n=s
दग्धे दह् pos=va,g=n,c=7,n=s,f=part
शुष्क शुष्क pos=a,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
वायुना वायु pos=n,g=m,c=3,n=s
धम्यमानो धम् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i