Original

सत्यवानुवाच ।वनं प्रतिभयाकारं घनेन तमसा वृतम् ।न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥ ७५ ॥

Segmented

सत्यवान् उवाच वनम् प्रतिभय-आकारम् घनेन तमसा वृतम् न विज्ञास्यसि पन्थानम् गन्तुम् च एव न शक्ष्यसि

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=1,n=s
प्रतिभय प्रतिभय pos=n,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
घनेन घन pos=a,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
pos=i
विज्ञास्यसि विज्ञा pos=v,p=2,n=s,l=lrt
पन्थानम् पथिन् pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
pos=i
एव एव pos=i
pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt