Original

नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥ ७३ ॥

Segmented

नक्तंचराः चरन्ति एते हृष्टाः क्रूर-अभिभाषिन् श्रूयन्ते पर्ण-शब्दाः च मृगाणाम् चरताम् वने

Analysis

Word Lemma Parse
नक्तंचराः नक्तंचर pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
क्रूर क्रूर pos=a,comp=y
अभिभाषिन् अभिभाषिन् pos=a,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
पर्ण पर्ण pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
मृगाणाम् मृग pos=n,g=m,c=6,n=p
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s