Original

उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥ ७२ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ भद्रम् ते पितरौ पश्य सुव्रत विगाढा रजनी च इयम् निवृत्तः च दिवाकरः

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितरौ पितृ pos=n,g=m,c=2,n=d
पश्य पश् pos=v,p=2,n=s,l=lot
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
विगाढा विगाह् pos=va,g=f,c=1,n=s,f=part
रजनी रजनी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s