Original

तमुवाचाथ सावित्री रजनी व्यवगाहते ।श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ॥ ७१ ॥

Segmented

तम् उवाच अथ सावित्री रजनी व्यवगाहते श्वस् ते सर्वम् यथावृत्तम् आख्यास्यामि नृप-आत्मज

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
रजनी रजनी pos=n,g=f,c=1,n=s
व्यवगाहते व्यवगाह् pos=v,p=3,n=s,l=lat
श्वस् श्वस् pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आख्यास्यामि आख्या pos=v,p=1,n=s,l=lrt
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s