Original

शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् ।तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ॥ ६८ ॥

Segmented

शिरोभिताप-संतप्तः स्थातुम् चिरम् अशक्नुवन् ते उत्सङ्गे प्रसुप्तो ऽहम् इति सर्वम् स्मरे शुभे

Analysis

Word Lemma Parse
शिरोभिताप शिरोभिताप pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
स्थातुम् स्था pos=vi
चिरम् चिरम् pos=i
अशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
प्रसुप्तो प्रस्वप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
स्मरे स्मृ pos=v,p=1,n=s,l=lat
शुभे शुभ pos=a,g=f,c=8,n=s