Original

फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे ।ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ॥ ६७ ॥

Segmented

फल-आहारः ऽस्मि निष्क्रान्तस् त्वया सह सुमध्यमे ततः पाटयतः काष्ठम् शिरसो मे रुजा अभवत्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
निष्क्रान्तस् निष्क्रम् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
ततः ततस् pos=i
पाटयतः पाटय् pos=va,g=m,c=6,n=s,f=part
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
शिरसो शिरस् pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
रुजा रुजा pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan