Original

मार्कण्डेय उवाच ।उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः ।दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥ ६६ ॥

Segmented

मार्कण्डेय उवाच उपलभ्य ततः संज्ञाम् सुख-सुप्तः इव उत्थितः दिशः सर्वा वन-अन्तान् च निरीक्ष्य उवाच सत्यवान्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपलभ्य उपलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
वन वन pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
pos=i
निरीक्ष्य निरीक्ष् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s