Original

विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज ।यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ ६५ ॥

Segmented

विश्रान्तो ऽसि महाभाग विनिद्रः च नृप-आत्मज यदि शक्यम् समुत्तिष्ठ विगाढाम् पश्य शर्वरीम्

Analysis

Word Lemma Parse
विश्रान्तो विश्रम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
महाभाग महाभाग pos=a,g=m,c=8,n=s
विनिद्रः विनिद्र pos=a,g=m,c=1,n=s
pos=i
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
यदि यदि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
समुत्तिष्ठ समुत्था pos=v,p=2,n=s,l=lot
विगाढाम् विगाह् pos=va,g=f,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s