Original

सावित्र्युवाच ।सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ ।गतः स भगवान्देवः प्रजासंयमनो यमः ॥ ६४ ॥

Segmented

सावित्री उवाच सुचिरम् बत सुप्तो ऽसि मे अङ्के पुरुष-ऋषभ गतः स भगवान् देवः प्रजा-संयमनः यमः

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
बत बत pos=i
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
संयमनः संयमन pos=a,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s