Original

सत्यवानुवाच ।सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः ।क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह ॥ ६३ ॥

Segmented

सत्यवान् उवाच सुचिरम् बत सुप्तो ऽस्मि किमर्थम् न अवबोधितः क्व च असौ पुरुषः श्यामो यो ऽसौ माम् संचकर्ष ह

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुचिरम् सुचिर pos=a,g=n,c=2,n=s
बत बत pos=i
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
अवबोधितः अवबोधय् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
संचकर्ष संकृष् pos=v,p=3,n=s,l=lit
pos=i