Original

सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च ।उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ ६१ ॥

Segmented

सा भूमौ प्रेक्ष्य भर्तारम् उपसृत्य उपगुह्य च उत्सङ्गे शिर आरोप्य भूमौ उपविवेश ह

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
उपसृत्य उपसृ pos=vi
उपगुह्य उपगुह् pos=vi
pos=i
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
शिर शिरस् pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
pos=i