Original

सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ ६० ॥

Segmented

सावित्री अपि यमे याते भर्तारम् प्रतिलभ्य च जगाम तत्र यत्र अस्याः भर्तुः शावम् कलेवरम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
अपि अपि pos=i
यमे यम pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शावम् शाव pos=a,g=n,c=1,n=s
कलेवरम् कलेवर pos=n,g=n,c=1,n=s