Original

समासाद्याथ सावित्री भर्तारमुपगूह्य च ।उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥ ६ ॥

Segmented

समासाद्य अथ सावित्री भर्तारम् उपगूह्य च उत्सङ्गे ऽस्य शिरः कृत्वा निषसाद मही-तले

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
अथ अथ pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
उपगूह्य उपगुह् pos=vi
pos=i
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
निषसाद निषद् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s