Original

पितुश्च ते पुत्रशतं भविता तव मातरि ।मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ ५८ ॥

Segmented

पितुः च ते पुत्र-शतम् भविता तव मातरि मालव्याम् मालवा नाम शाश्वताः पुत्र-पौत्रिन् भ्रातरः ते भविष्यन्ति क्षत्रियास् त्रिदश-उपमाः

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
मातरि मातृ pos=n,g=f,c=7,n=s
मालव्याम् मालवी pos=n,g=f,c=7,n=s
मालवा मालव pos=n,g=m,c=1,n=p
नाम नाम pos=i
शाश्वताः शाश्वत pos=a,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
पौत्रिन् पौत्रिन् pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
क्षत्रियास् क्षत्रिय pos=n,g=m,c=1,n=p
त्रिदश त्रिदश pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p