Original

त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति ।ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ।ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ॥ ५७ ॥

Segmented

त्वयि पुत्र-शतम् च एव सत्यवन्त् जनयिष्यति ते च अपि सर्वे राजानः क्षत्रियाः पुत्र-पौत्रिन् ख्यातास् त्वन्नामधेयाः भविष्यन्ति इह भविष्यन्तीह

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सत्यवन्त् सत्यवन्त् pos=n,g=m,c=1,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
पौत्रिन् पौत्रिन् pos=a,g=m,c=1,n=p
ख्यातास् ख्या pos=va,g=m,c=1,n=p,f=part
त्वन्नामधेयाः pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
इह इह pos=i
भविष्यन्तीह शाश्वत pos=a,g=m,c=1,n=p