Original

चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति ।इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ॥ ५६ ॥

Segmented

चतुः-वर्ष-शतम् च आयुः त्वया सार्धम् अवाप्स्यति इष्ट्वा यज्ञैः च धर्मेण ख्यातिम् लोके गमिष्यति

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अवाप्स्यति अवाप् pos=v,p=3,n=s,l=lrt
इष्ट्वा यज् pos=vi
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
ख्यातिम् ख्याति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt