Original

एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ॥ ५५ ॥

Segmented

एष भद्रे मया मुक्तो भर्ता ते कुल-नन्दिन् अरोगस् तव नेयः च सिद्धार्थः च भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुल कुल pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=8,n=s
अरोगस् अरोग pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
नेयः नी pos=va,g=m,c=1,n=s,f=krtya
pos=i
सिद्धार्थः सिद्धार्थ pos=a,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt