Original

मार्कण्डेय उवाच ।तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः ।धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ ५४ ॥

Segmented

मार्कण्डेय उवाच तथा इति उक्त्वा तु तान् पाशान् मुक्त्वा वैवस्वतो यमः धर्मराजः प्रहृः-आत्मा सावित्रीम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
पाशान् पाश pos=n,g=m,c=2,n=p
मुक्त्वा मुच् pos=vi
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan