Original

वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः ।वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥ ५३ ॥

Segmented

वर-अतिसर्गः शत-पुत्र-ता मम त्वया एव दत्तो ह्रियते च मे पतिः वरम् वृणे जीवतु सत्यवान् अयम् ते एव सत्यम् वचनम् भविष्यति

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
अतिसर्गः अतिसर्ग pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ह्रियते हृ pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
जीवतु जीव् pos=v,p=3,n=s,l=lot
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt