Original

न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् ।न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् ॥ ५२ ॥

Segmented

न कामये भर्तृ-विनाकृता सुखम् न कामये भर्तृ-विनाकृता दिवम् न कामये भर्तृ-विनाकृता श्रियम् न भर्तृ-हीना व्यवसामि

Analysis

Word Lemma Parse
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
भर्तृ भर्तृ pos=n,comp=y
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
भर्तृ भर्तृ pos=n,comp=y
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
भर्तृ भर्तृ pos=n,comp=y
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
भर्तृ भर्तृ pos=n,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
व्यवसामि जीव् pos=vi