Original

सावित्र्युवाच ।न तेऽपवर्गः सुकृताद्विनाकृतस्तथा यथान्येषु वरेषु मानद ।वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं विना पतिम् ॥ ५१ ॥

Segmented

सावित्री उवाच न ते ऽपवर्गः सुकृताद् विनाकृतस् तथा यथा अन्येषु वरेषु मान-द वरम् वृणे जीवतु सत्यवान् अयम् यथा मृता हि एवम् अहम् विना पतिम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽपवर्गः अपवर्ग pos=n,g=m,c=1,n=s
सुकृताद् सुकृत pos=n,g=n,c=5,n=s
विनाकृतस् विनाकृत pos=a,g=m,c=1,n=s
तथा तथा pos=i
यथा यथा pos=i
अन्येषु अन्य pos=n,g=m,c=7,n=p
वरेषु वर pos=n,g=m,c=7,n=p
मान मान pos=n,comp=y
pos=a,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
जीवतु जीव् pos=v,p=3,n=s,l=lot
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
मृता मृ pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
एवम् एवम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
विना विना pos=i
पतिम् पति pos=n,g=m,c=2,n=s