Original

यम उवाच ।यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् ।तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं यतव्रते ॥ ५० ॥

Segmented

यम उवाच यथा यथा भाषसि धर्म-संहितम् मनः-अनुकूलम् सुपदम् महा-अर्थवत् तथा तथा मे त्वयि भक्तिः उत्तमा वरम् वृणीष्व अप्रतिमम् यत-व्रते

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
यथा यथा pos=i
भाषसि भाष् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,comp=y
अनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
सुपदम् सुपद pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
तथा तथा pos=i
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रते व्रत pos=n,g=f,c=8,n=s