Original

शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् ।तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥ ५ ॥

Segmented

शूलैः इव शिरो विद्धम् इदम् संलक्षयामि अहम् तत् स्वप्तुम् इच्छे कल्याणि न स्थातुम् शक्तिः अस्ति मे

Analysis

Word Lemma Parse
शूलैः शूल pos=n,g=n,c=3,n=p
इव इव pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
विद्धम् व्यध् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
संलक्षयामि संलक्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्वप्तुम् स्वप् pos=vi
इच्छे इष् pos=v,p=1,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
pos=i
स्थातुम् स्था pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s