Original

न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः ।यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ ४९ ॥

Segmented

न च प्रसादः सत्-पुरुषेषु मोघो न च अपि अर्थः नश्यति न अपि मानः यस्माद् एतत् नियतम् सत्सु नित्यम् तस्मात् सन्तो रक्षितारो भवन्ति

Analysis

Word Lemma Parse
pos=i
pos=i
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
मोघो मोघ pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
मानः मान pos=n,g=m,c=1,n=s
यस्माद् यस्मात् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
सत्सु सत् pos=a,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
तस्मात् तस्मात् pos=i
सन्तो सत् pos=a,g=m,c=1,n=p
रक्षितारो रक्षितृ pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat