Original

आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ ४८ ॥

Segmented

आर्य-जुष्टम् इदम् वृत्तम् इति विज्ञाय शाश्वतम् सन्तः पर-अर्थम् कुर्वाणा न अवेक्षन्ते प्रतिक्रियाम्

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
इति इति pos=i
विज्ञाय विज्ञा pos=vi
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
pos=i
अवेक्षन्ते अवेक्ष् pos=v,p=3,n=p,l=lat
प्रतिक्रियाम् प्रतिक्रिया pos=n,g=f,c=2,n=s