Original

सावित्र्युवाच ।सतां सदा शाश्वती धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति ।सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥ ४६ ॥

Segmented

सावित्री उवाच सताम् सदा शाश्वती धर्म-वृत्तिः सन्तो न सीदन्ति न च सताम् सद्भिः न अफलः संगमो ऽस्ति सद्भ्यो भयम् न अनुवर्तन्ति सन्तः

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
pos=i
सीदन्ति सद् pos=v,p=3,n=p,l=lat
pos=i
pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
pos=i
अफलः अफल pos=a,g=m,c=1,n=s
संगमो संगम pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सद्भ्यो अस् pos=va,g=m,c=5,n=p,f=part
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part