Original

यम उवाच ।शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले ।परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ ४५ ॥

Segmented

यम उवाच शतम् सुतानाम् बल-वीर्य-शालिनाम् भविष्यति प्रीति-करम् ते अबले परिश्रमः ते न भवेन् नृप-आत्मजे निवर्त दूरम् हि पथस् त्वम् आगता

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
प्रीति प्रीति pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अबले अबल pos=a,g=f,c=8,n=s
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
दूरम् दूर pos=a,g=n,c=2,n=s
हि हि pos=i
पथस् पथिन् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part