Original

सावित्र्युवाच ।ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।शतं सुतानां बलवीर्यशालिनामिदं चतुर्थं वरयामि ते वरम् ॥ ४४ ॥

Segmented

सावित्री उवाच मे आत्मजम् सत्यवतस् तथा औरसम् भवेद् उभाभ्याम् इह यत् कुल-उद्वहम् शतम् सुतानाम् बल-वीर्य-शालिनाम् इदम् चतुर्थम् वरयामि ते वरम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
सत्यवतस् सत्यवन्त् pos=n,g=m,c=6,n=s
तथा तथा pos=i
औरसम् औरस pos=n,g=m,c=2,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
इह इह pos=i
यत् यद् pos=n,g=n,c=1,n=s
कुल कुल pos=n,comp=y
उद्वहम् उद्वह pos=a,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=n,c=2,n=s
वरयामि वरय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s