Original

यम उवाच ।उदाहृतं ते वचनं यदङ्गने शुभे न तादृक्त्वदृते मया श्रुतम् ।अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥ ४३ ॥

Segmented

यम उवाच उदाहृतम् ते वचनम् यद् अङ्गने शुभे न तादृक् त्वद् ऋते मया श्रुतम् अनेन तुष्टो ऽस्मि विना अस्य जीवितम् वरम् चतुर्थम् वरयस्व गच्छ च

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अङ्गने अङ्गना pos=n,g=f,c=8,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
pos=i
तादृक् तादृश् pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
विना विना pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
वरयस्व वरय् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
pos=i