Original

आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः ।तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ ४१ ॥

Segmented

आत्मनि अपि न विश्वासस् तावान् भवति सत्सु यः तस्मात् सत्सु विशेषेण सर्वः प्रणयम् इच्छति

Analysis

Word Lemma Parse
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अपि अपि pos=i
pos=i
विश्वासस् विश्वास pos=n,g=m,c=1,n=s
तावान् तावत् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सत्सु अस् pos=va,g=m,c=7,n=p,f=part
यः यद् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सत्सु अस् pos=va,g=m,c=7,n=p,f=part
विशेषेण विशेष pos=n,g=m,c=3,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat